Declension table of ?naśvaratva

Deva

NeuterSingularDualPlural
Nominativenaśvaratvam naśvaratve naśvaratvāni
Vocativenaśvaratva naśvaratve naśvaratvāni
Accusativenaśvaratvam naśvaratve naśvaratvāni
Instrumentalnaśvaratvena naśvaratvābhyām naśvaratvaiḥ
Dativenaśvaratvāya naśvaratvābhyām naśvaratvebhyaḥ
Ablativenaśvaratvāt naśvaratvābhyām naśvaratvebhyaḥ
Genitivenaśvaratvasya naśvaratvayoḥ naśvaratvānām
Locativenaśvaratve naśvaratvayoḥ naśvaratveṣu

Compound naśvaratva -

Adverb -naśvaratvam -naśvaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria