Declension table of naśana

Deva

NeuterSingularDualPlural
Nominativenaśanam naśane naśanāni
Vocativenaśana naśane naśanāni
Accusativenaśanam naśane naśanāni
Instrumentalnaśanena naśanābhyām naśanaiḥ
Dativenaśanāya naśanābhyām naśanebhyaḥ
Ablativenaśanāt naśanābhyām naśanebhyaḥ
Genitivenaśanasya naśanayoḥ naśanānām
Locativenaśane naśanayoḥ naśaneṣu

Compound naśana -

Adverb -naśanam -naśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria