Declension table of ?nayuta

Deva

MasculineSingularDualPlural
Nominativenayutaḥ nayutau nayutāḥ
Vocativenayuta nayutau nayutāḥ
Accusativenayutam nayutau nayutān
Instrumentalnayutena nayutābhyām nayutaiḥ nayutebhiḥ
Dativenayutāya nayutābhyām nayutebhyaḥ
Ablativenayutāt nayutābhyām nayutebhyaḥ
Genitivenayutasya nayutayoḥ nayutānām
Locativenayute nayutayoḥ nayuteṣu

Compound nayuta -

Adverb -nayutam -nayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria