Declension table of ?nayavīthi

Deva

FeminineSingularDualPlural
Nominativenayavīthiḥ nayavīthī nayavīthayaḥ
Vocativenayavīthe nayavīthī nayavīthayaḥ
Accusativenayavīthim nayavīthī nayavīthīḥ
Instrumentalnayavīthyā nayavīthibhyām nayavīthibhiḥ
Dativenayavīthyai nayavīthaye nayavīthibhyām nayavīthibhyaḥ
Ablativenayavīthyāḥ nayavītheḥ nayavīthibhyām nayavīthibhyaḥ
Genitivenayavīthyāḥ nayavītheḥ nayavīthyoḥ nayavīthīnām
Locativenayavīthyām nayavīthau nayavīthyoḥ nayavīthiṣu

Compound nayavīthi -

Adverb -nayavīthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria