Declension table of ?nayavartman

Deva

NeuterSingularDualPlural
Nominativenayavartma nayavartmanī nayavartmāni
Vocativenayavartman nayavartma nayavartmanī nayavartmāni
Accusativenayavartma nayavartmanī nayavartmāni
Instrumentalnayavartmanā nayavartmabhyām nayavartmabhiḥ
Dativenayavartmane nayavartmabhyām nayavartmabhyaḥ
Ablativenayavartmanaḥ nayavartmabhyām nayavartmabhyaḥ
Genitivenayavartmanaḥ nayavartmanoḥ nayavartmanām
Locativenayavartmani nayavartmanoḥ nayavartmasu

Compound nayavartma -

Adverb -nayavartma -nayavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria