Declension table of ?nayasāhasonnatimat

Deva

MasculineSingularDualPlural
Nominativenayasāhasonnatimān nayasāhasonnatimantau nayasāhasonnatimantaḥ
Vocativenayasāhasonnatiman nayasāhasonnatimantau nayasāhasonnatimantaḥ
Accusativenayasāhasonnatimantam nayasāhasonnatimantau nayasāhasonnatimataḥ
Instrumentalnayasāhasonnatimatā nayasāhasonnatimadbhyām nayasāhasonnatimadbhiḥ
Dativenayasāhasonnatimate nayasāhasonnatimadbhyām nayasāhasonnatimadbhyaḥ
Ablativenayasāhasonnatimataḥ nayasāhasonnatimadbhyām nayasāhasonnatimadbhyaḥ
Genitivenayasāhasonnatimataḥ nayasāhasonnatimatoḥ nayasāhasonnatimatām
Locativenayasāhasonnatimati nayasāhasonnatimatoḥ nayasāhasonnatimatsu

Compound nayasāhasonnatimat -

Adverb -nayasāhasonnatimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria