Declension table of ?nayaprakāśikā

Deva

FeminineSingularDualPlural
Nominativenayaprakāśikā nayaprakāśike nayaprakāśikāḥ
Vocativenayaprakāśike nayaprakāśike nayaprakāśikāḥ
Accusativenayaprakāśikām nayaprakāśike nayaprakāśikāḥ
Instrumentalnayaprakāśikayā nayaprakāśikābhyām nayaprakāśikābhiḥ
Dativenayaprakāśikāyai nayaprakāśikābhyām nayaprakāśikābhyaḥ
Ablativenayaprakāśikāyāḥ nayaprakāśikābhyām nayaprakāśikābhyaḥ
Genitivenayaprakāśikāyāḥ nayaprakāśikayoḥ nayaprakāśikānām
Locativenayaprakāśikāyām nayaprakāśikayoḥ nayaprakāśikāsu

Adverb -nayaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria