Declension table of ?nayanopānta

Deva

MasculineSingularDualPlural
Nominativenayanopāntaḥ nayanopāntau nayanopāntāḥ
Vocativenayanopānta nayanopāntau nayanopāntāḥ
Accusativenayanopāntam nayanopāntau nayanopāntān
Instrumentalnayanopāntena nayanopāntābhyām nayanopāntaiḥ nayanopāntebhiḥ
Dativenayanopāntāya nayanopāntābhyām nayanopāntebhyaḥ
Ablativenayanopāntāt nayanopāntābhyām nayanopāntebhyaḥ
Genitivenayanopāntasya nayanopāntayoḥ nayanopāntānām
Locativenayanopānte nayanopāntayoḥ nayanopānteṣu

Compound nayanopānta -

Adverb -nayanopāntam -nayanopāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria