Declension table of ?nayanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativenayanirūpaṇam nayanirūpaṇe nayanirūpaṇāni
Vocativenayanirūpaṇa nayanirūpaṇe nayanirūpaṇāni
Accusativenayanirūpaṇam nayanirūpaṇe nayanirūpaṇāni
Instrumentalnayanirūpaṇena nayanirūpaṇābhyām nayanirūpaṇaiḥ
Dativenayanirūpaṇāya nayanirūpaṇābhyām nayanirūpaṇebhyaḥ
Ablativenayanirūpaṇāt nayanirūpaṇābhyām nayanirūpaṇebhyaḥ
Genitivenayanirūpaṇasya nayanirūpaṇayoḥ nayanirūpaṇānām
Locativenayanirūpaṇe nayanirūpaṇayoḥ nayanirūpaṇeṣu

Compound nayanirūpaṇa -

Adverb -nayanirūpaṇam -nayanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria