Declension table of ?nayanānta

Deva

MasculineSingularDualPlural
Nominativenayanāntaḥ nayanāntau nayanāntāḥ
Vocativenayanānta nayanāntau nayanāntāḥ
Accusativenayanāntam nayanāntau nayanāntān
Instrumentalnayanāntena nayanāntābhyām nayanāntaiḥ nayanāntebhiḥ
Dativenayanāntāya nayanāntābhyām nayanāntebhyaḥ
Ablativenayanāntāt nayanāntābhyām nayanāntebhyaḥ
Genitivenayanāntasya nayanāntayoḥ nayanāntānām
Locativenayanānte nayanāntayoḥ nayanānteṣu

Compound nayanānta -

Adverb -nayanāntam -nayanāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria