Declension table of ?nayanāmṛta

Deva

NeuterSingularDualPlural
Nominativenayanāmṛtam nayanāmṛte nayanāmṛtāni
Vocativenayanāmṛta nayanāmṛte nayanāmṛtāni
Accusativenayanāmṛtam nayanāmṛte nayanāmṛtāni
Instrumentalnayanāmṛtena nayanāmṛtābhyām nayanāmṛtaiḥ
Dativenayanāmṛtāya nayanāmṛtābhyām nayanāmṛtebhyaḥ
Ablativenayanāmṛtāt nayanāmṛtābhyām nayanāmṛtebhyaḥ
Genitivenayanāmṛtasya nayanāmṛtayoḥ nayanāmṛtānām
Locativenayanāmṛte nayanāmṛtayoḥ nayanāmṛteṣu

Compound nayanāmṛta -

Adverb -nayanāmṛtam -nayanāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria