Declension table of nayana

Deva

NeuterSingularDualPlural
Nominativenayanam nayane nayanāni
Vocativenayana nayane nayanāni
Accusativenayanam nayane nayanāni
Instrumentalnayanena nayanābhyām nayanaiḥ
Dativenayanāya nayanābhyām nayanebhyaḥ
Ablativenayanāt nayanābhyām nayanebhyaḥ
Genitivenayanasya nayanayoḥ nayanānām
Locativenayane nayanayoḥ nayaneṣu

Compound nayana -

Adverb -nayanam -nayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria