Declension table of nayana

Deva

MasculineSingularDualPlural
Nominativenayanaḥ nayanau nayanāḥ
Vocativenayana nayanau nayanāḥ
Accusativenayanam nayanau nayanān
Instrumentalnayanena nayanābhyām nayanaiḥ nayanebhiḥ
Dativenayanāya nayanābhyām nayanebhyaḥ
Ablativenayanāt nayanābhyām nayanebhyaḥ
Genitivenayanasya nayanayoḥ nayanānām
Locativenayane nayanayoḥ nayaneṣu

Compound nayana -

Adverb -nayanam -nayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria