Declension table of ?nayamayūkhamālikā

Deva

FeminineSingularDualPlural
Nominativenayamayūkhamālikā nayamayūkhamālike nayamayūkhamālikāḥ
Vocativenayamayūkhamālike nayamayūkhamālike nayamayūkhamālikāḥ
Accusativenayamayūkhamālikām nayamayūkhamālike nayamayūkhamālikāḥ
Instrumentalnayamayūkhamālikayā nayamayūkhamālikābhyām nayamayūkhamālikābhiḥ
Dativenayamayūkhamālikāyai nayamayūkhamālikābhyām nayamayūkhamālikābhyaḥ
Ablativenayamayūkhamālikāyāḥ nayamayūkhamālikābhyām nayamayūkhamālikābhyaḥ
Genitivenayamayūkhamālikāyāḥ nayamayūkhamālikayoḥ nayamayūkhamālikānām
Locativenayamayūkhamālikāyām nayamayūkhamālikayoḥ nayamayūkhamālikāsu

Adverb -nayamayūkhamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria