Declension table of ?nayamāṇimālikā

Deva

FeminineSingularDualPlural
Nominativenayamāṇimālikā nayamāṇimālike nayamāṇimālikāḥ
Vocativenayamāṇimālike nayamāṇimālike nayamāṇimālikāḥ
Accusativenayamāṇimālikām nayamāṇimālike nayamāṇimālikāḥ
Instrumentalnayamāṇimālikayā nayamāṇimālikābhyām nayamāṇimālikābhiḥ
Dativenayamāṇimālikāyai nayamāṇimālikābhyām nayamāṇimālikābhyaḥ
Ablativenayamāṇimālikāyāḥ nayamāṇimālikābhyām nayamāṇimālikābhyaḥ
Genitivenayamāṇimālikāyāḥ nayamāṇimālikayoḥ nayamāṇimālikānām
Locativenayamāṇimālikāyām nayamāṇimālikayoḥ nayamāṇimālikāsu

Adverb -nayamāṇimālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria