Declension table of ?nayaka

Deva

MasculineSingularDualPlural
Nominativenayakaḥ nayakau nayakāḥ
Vocativenayaka nayakau nayakāḥ
Accusativenayakam nayakau nayakān
Instrumentalnayakena nayakābhyām nayakaiḥ nayakebhiḥ
Dativenayakāya nayakābhyām nayakebhyaḥ
Ablativenayakāt nayakābhyām nayakebhyaḥ
Genitivenayakasya nayakayoḥ nayakānām
Locativenayake nayakayoḥ nayakeṣu

Compound nayaka -

Adverb -nayakam -nayakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria