Declension table of ?nayaga

Deva

NeuterSingularDualPlural
Nominativenayagam nayage nayagāni
Vocativenayaga nayage nayagāni
Accusativenayagam nayage nayagāni
Instrumentalnayagena nayagābhyām nayagaiḥ
Dativenayagāya nayagābhyām nayagebhyaḥ
Ablativenayagāt nayagābhyām nayagebhyaḥ
Genitivenayagasya nayagayoḥ nayagānām
Locativenayage nayagayoḥ nayageṣu

Compound nayaga -

Adverb -nayagam -nayagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria