Declension table of ?navonavavyākhyā

Deva

FeminineSingularDualPlural
Nominativenavonavavyākhyā navonavavyākhye navonavavyākhyāḥ
Vocativenavonavavyākhye navonavavyākhye navonavavyākhyāḥ
Accusativenavonavavyākhyām navonavavyākhye navonavavyākhyāḥ
Instrumentalnavonavavyākhyayā navonavavyākhyābhyām navonavavyākhyābhiḥ
Dativenavonavavyākhyāyai navonavavyākhyābhyām navonavavyākhyābhyaḥ
Ablativenavonavavyākhyāyāḥ navonavavyākhyābhyām navonavavyākhyābhyaḥ
Genitivenavonavavyākhyāyāḥ navonavavyākhyayoḥ navonavavyākhyānām
Locativenavonavavyākhyāyām navonavavyākhyayoḥ navonavavyākhyāsu

Adverb -navonavavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria