Declension table of ?navodita

Deva

MasculineSingularDualPlural
Nominativenavoditaḥ navoditau navoditāḥ
Vocativenavodita navoditau navoditāḥ
Accusativenavoditam navoditau navoditān
Instrumentalnavoditena navoditābhyām navoditaiḥ navoditebhiḥ
Dativenavoditāya navoditābhyām navoditebhyaḥ
Ablativenavoditāt navoditābhyām navoditebhyaḥ
Genitivenavoditasya navoditayoḥ navoditānām
Locativenavodite navoditayoḥ navoditeṣu

Compound navodita -

Adverb -navoditam -navoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria