Declension table of ?navodaya

Deva

MasculineSingularDualPlural
Nominativenavodayaḥ navodayau navodayāḥ
Vocativenavodaya navodayau navodayāḥ
Accusativenavodayam navodayau navodayān
Instrumentalnavodayena navodayābhyām navodayaiḥ navodayebhiḥ
Dativenavodayāya navodayābhyām navodayebhyaḥ
Ablativenavodayāt navodayābhyām navodayebhyaḥ
Genitivenavodayasya navodayayoḥ navodayānām
Locativenavodaye navodayayoḥ navodayeṣu

Compound navodaya -

Adverb -navodayam -navodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria