Declension table of navīyas

Deva

NeuterSingularDualPlural
Nominativenavīyaḥ navīyasī navīyāṃsi
Vocativenavīyaḥ navīyasī navīyāṃsi
Accusativenavīyaḥ navīyasī navīyāṃsi
Instrumentalnavīyasā navīyobhyām navīyobhiḥ
Dativenavīyase navīyobhyām navīyobhyaḥ
Ablativenavīyasaḥ navīyobhyām navīyobhyaḥ
Genitivenavīyasaḥ navīyasoḥ navīyasām
Locativenavīyasi navīyasoḥ navīyaḥsu

Compound navīyas -

Adverb -navīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria