Declension table of ?navīnavāda

Deva

MasculineSingularDualPlural
Nominativenavīnavādaḥ navīnavādau navīnavādāḥ
Vocativenavīnavāda navīnavādau navīnavādāḥ
Accusativenavīnavādam navīnavādau navīnavādān
Instrumentalnavīnavādena navīnavādābhyām navīnavādaiḥ navīnavādebhiḥ
Dativenavīnavādāya navīnavādābhyām navīnavādebhyaḥ
Ablativenavīnavādāt navīnavādābhyām navīnavādebhyaḥ
Genitivenavīnavādasya navīnavādayoḥ navīnavādānām
Locativenavīnavāde navīnavādayoḥ navīnavādeṣu

Compound navīnavāda -

Adverb -navīnavādam -navīnavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria