Declension table of ?navidya

Deva

NeuterSingularDualPlural
Nominativenavidyam navidye navidyāni
Vocativenavidya navidye navidyāni
Accusativenavidyam navidye navidyāni
Instrumentalnavidyena navidyābhyām navidyaiḥ
Dativenavidyāya navidyābhyām navidyebhyaḥ
Ablativenavidyāt navidyābhyām navidyebhyaḥ
Genitivenavidyasya navidyayoḥ navidyānām
Locativenavidye navidyayoḥ navidyeṣu

Compound navidya -

Adverb -navidyam -navidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria