Declension table of ?navidya

Deva

MasculineSingularDualPlural
Nominativenavidyaḥ navidyau navidyāḥ
Vocativenavidya navidyau navidyāḥ
Accusativenavidyam navidyau navidyān
Instrumentalnavidyena navidyābhyām navidyaiḥ navidyebhiḥ
Dativenavidyāya navidyābhyām navidyebhyaḥ
Ablativenavidyāt navidyābhyām navidyebhyaḥ
Genitivenavidyasya navidyayoḥ navidyānām
Locativenavidye navidyayoḥ navidyeṣu

Compound navidya -

Adverb -navidyam -navidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria