Declension table of ?navidvasā

Deva

FeminineSingularDualPlural
Nominativenavidvasā navidvase navidvasāḥ
Vocativenavidvase navidvase navidvasāḥ
Accusativenavidvasām navidvase navidvasāḥ
Instrumentalnavidvasayā navidvasābhyām navidvasābhiḥ
Dativenavidvasāyai navidvasābhyām navidvasābhyaḥ
Ablativenavidvasāyāḥ navidvasābhyām navidvasābhyaḥ
Genitivenavidvasāyāḥ navidvasayoḥ navidvasānām
Locativenavidvasāyām navidvasayoḥ navidvasāsu

Adverb -navidvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria