Declension table of ?navidvas

Deva

MasculineSingularDualPlural
Nominativenavidvān navidvāṃsau navidvāṃsaḥ
Vocativenavidvan navidvāṃsau navidvāṃsaḥ
Accusativenavidvāṃsam navidvāṃsau naviduṣaḥ
Instrumentalnaviduṣā navidvadbhyām navidvadbhiḥ
Dativenaviduṣe navidvadbhyām navidvadbhyaḥ
Ablativenaviduṣaḥ navidvadbhyām navidvadbhyaḥ
Genitivenaviduṣaḥ naviduṣoḥ naviduṣām
Locativenaviduṣi naviduṣoḥ navidvatsu

Compound navidvat -

Adverb -navidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria