Declension table of naviṣṭha

Deva

NeuterSingularDualPlural
Nominativenaviṣṭham naviṣṭhe naviṣṭhāni
Vocativenaviṣṭha naviṣṭhe naviṣṭhāni
Accusativenaviṣṭham naviṣṭhe naviṣṭhāni
Instrumentalnaviṣṭhena naviṣṭhābhyām naviṣṭhaiḥ
Dativenaviṣṭhāya naviṣṭhābhyām naviṣṭhebhyaḥ
Ablativenaviṣṭhāt naviṣṭhābhyām naviṣṭhebhyaḥ
Genitivenaviṣṭhasya naviṣṭhayoḥ naviṣṭhānām
Locativenaviṣṭhe naviṣṭhayoḥ naviṣṭheṣu

Compound naviṣṭha -

Adverb -naviṣṭham -naviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria