Declension table of naviṣṭha

Deva

MasculineSingularDualPlural
Nominativenaviṣṭhaḥ naviṣṭhau naviṣṭhāḥ
Vocativenaviṣṭha naviṣṭhau naviṣṭhāḥ
Accusativenaviṣṭham naviṣṭhau naviṣṭhān
Instrumentalnaviṣṭhena naviṣṭhābhyām naviṣṭhaiḥ naviṣṭhebhiḥ
Dativenaviṣṭhāya naviṣṭhābhyām naviṣṭhebhyaḥ
Ablativenaviṣṭhāt naviṣṭhābhyām naviṣṭhebhyaḥ
Genitivenaviṣṭhasya naviṣṭhayoḥ naviṣṭhānām
Locativenaviṣṭhe naviṣṭhayoḥ naviṣṭheṣu

Compound naviṣṭha -

Adverb -naviṣṭham -naviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria