Declension table of ?naveda

Deva

NeuterSingularDualPlural
Nominativenavedam navede navedāni
Vocativenaveda navede navedāni
Accusativenavedam navede navedāni
Instrumentalnavedena navedābhyām navedaiḥ
Dativenavedāya navedābhyām navedebhyaḥ
Ablativenavedāt navedābhyām navedebhyaḥ
Genitivenavedasya navedayoḥ navedānām
Locativenavede navedayoḥ navedeṣu

Compound naveda -

Adverb -navedam -navedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria