Declension table of ?navaśrāddha

Deva

NeuterSingularDualPlural
Nominativenavaśrāddham navaśrāddhe navaśrāddhāni
Vocativenavaśrāddha navaśrāddhe navaśrāddhāni
Accusativenavaśrāddham navaśrāddhe navaśrāddhāni
Instrumentalnavaśrāddhena navaśrāddhābhyām navaśrāddhaiḥ
Dativenavaśrāddhāya navaśrāddhābhyām navaśrāddhebhyaḥ
Ablativenavaśrāddhāt navaśrāddhābhyām navaśrāddhebhyaḥ
Genitivenavaśrāddhasya navaśrāddhayoḥ navaśrāddhānām
Locativenavaśrāddhe navaśrāddhayoḥ navaśrāddheṣu

Compound navaśrāddha -

Adverb -navaśrāddham -navaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria