Declension table of ?navaśatatama

Deva

NeuterSingularDualPlural
Nominativenavaśatatamam navaśatatame navaśatatamāni
Vocativenavaśatatama navaśatatame navaśatatamāni
Accusativenavaśatatamam navaśatatame navaśatatamāni
Instrumentalnavaśatatamena navaśatatamābhyām navaśatatamaiḥ
Dativenavaśatatamāya navaśatatamābhyām navaśatatamebhyaḥ
Ablativenavaśatatamāt navaśatatamābhyām navaśatatamebhyaḥ
Genitivenavaśatatamasya navaśatatamayoḥ navaśatatamānām
Locativenavaśatatame navaśatatamayoḥ navaśatatameṣu

Compound navaśatatama -

Adverb -navaśatatamam -navaśatatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria