Declension table of ?navaśatatama

Deva

MasculineSingularDualPlural
Nominativenavaśatatamaḥ navaśatatamau navaśatatamāḥ
Vocativenavaśatatama navaśatatamau navaśatatamāḥ
Accusativenavaśatatamam navaśatatamau navaśatatamān
Instrumentalnavaśatatamena navaśatatamābhyām navaśatatamaiḥ navaśatatamebhiḥ
Dativenavaśatatamāya navaśatatamābhyām navaśatatamebhyaḥ
Ablativenavaśatatamāt navaśatatamābhyām navaśatatamebhyaḥ
Genitivenavaśatatamasya navaśatatamayoḥ navaśatatamānām
Locativenavaśatatame navaśatatamayoḥ navaśatatameṣu

Compound navaśatatama -

Adverb -navaśatatamam -navaśatatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria