Declension table of ?navayauvaṇa

Deva

MasculineSingularDualPlural
Nominativenavayauvaṇaḥ navayauvaṇau navayauvaṇāḥ
Vocativenavayauvaṇa navayauvaṇau navayauvaṇāḥ
Accusativenavayauvaṇam navayauvaṇau navayauvaṇān
Instrumentalnavayauvaṇena navayauvaṇābhyām navayauvaṇaiḥ navayauvaṇebhiḥ
Dativenavayauvaṇāya navayauvaṇābhyām navayauvaṇebhyaḥ
Ablativenavayauvaṇāt navayauvaṇābhyām navayauvaṇebhyaḥ
Genitivenavayauvaṇasya navayauvaṇayoḥ navayauvaṇānām
Locativenavayauvaṇe navayauvaṇayoḥ navayauvaṇeṣu

Compound navayauvaṇa -

Adverb -navayauvaṇam -navayauvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria