Declension table of ?navavidhā

Deva

FeminineSingularDualPlural
Nominativenavavidhā navavidhe navavidhāḥ
Vocativenavavidhe navavidhe navavidhāḥ
Accusativenavavidhām navavidhe navavidhāḥ
Instrumentalnavavidhayā navavidhābhyām navavidhābhiḥ
Dativenavavidhāyai navavidhābhyām navavidhābhyaḥ
Ablativenavavidhāyāḥ navavidhābhyām navavidhābhyaḥ
Genitivenavavidhāyāḥ navavidhayoḥ navavidhānām
Locativenavavidhāyām navavidhayoḥ navavidhāsu

Adverb -navavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria