Declension table of ?navavidha

Deva

MasculineSingularDualPlural
Nominativenavavidhaḥ navavidhau navavidhāḥ
Vocativenavavidha navavidhau navavidhāḥ
Accusativenavavidham navavidhau navavidhān
Instrumentalnavavidhena navavidhābhyām navavidhaiḥ navavidhebhiḥ
Dativenavavidhāya navavidhābhyām navavidhebhyaḥ
Ablativenavavidhāt navavidhābhyām navavidhebhyaḥ
Genitivenavavidhasya navavidhayoḥ navavidhānām
Locativenavavidhe navavidhayoḥ navavidheṣu

Compound navavidha -

Adverb -navavidham -navavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria