Declension table of ?navavāstva

Deva

MasculineSingularDualPlural
Nominativenavavāstvaḥ navavāstvau navavāstvāḥ
Vocativenavavāstva navavāstvau navavāstvāḥ
Accusativenavavāstvam navavāstvau navavāstvān
Instrumentalnavavāstvena navavāstvābhyām navavāstvaiḥ navavāstvebhiḥ
Dativenavavāstvāya navavāstvābhyām navavāstvebhyaḥ
Ablativenavavāstvāt navavāstvābhyām navavāstvebhyaḥ
Genitivenavavāstvasya navavāstvayoḥ navavāstvānām
Locativenavavāstve navavāstvayoḥ navavāstveṣu

Compound navavāstva -

Adverb -navavāstvam -navavāstvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria