Declension table of ?navavṛṣa

Deva

NeuterSingularDualPlural
Nominativenavavṛṣam navavṛṣe navavṛṣāṇi
Vocativenavavṛṣa navavṛṣe navavṛṣāṇi
Accusativenavavṛṣam navavṛṣe navavṛṣāṇi
Instrumentalnavavṛṣeṇa navavṛṣābhyām navavṛṣaiḥ
Dativenavavṛṣāya navavṛṣābhyām navavṛṣebhyaḥ
Ablativenavavṛṣāt navavṛṣābhyām navavṛṣebhyaḥ
Genitivenavavṛṣasya navavṛṣayoḥ navavṛṣāṇām
Locativenavavṛṣe navavṛṣayoḥ navavṛṣeṣu

Compound navavṛṣa -

Adverb -navavṛṣam -navavṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria