Declension table of ?navatitamī

Deva

FeminineSingularDualPlural
Nominativenavatitamī navatitamyau navatitamyaḥ
Vocativenavatitami navatitamyau navatitamyaḥ
Accusativenavatitamīm navatitamyau navatitamīḥ
Instrumentalnavatitamyā navatitamībhyām navatitamībhiḥ
Dativenavatitamyai navatitamībhyām navatitamībhyaḥ
Ablativenavatitamyāḥ navatitamībhyām navatitamībhyaḥ
Genitivenavatitamyāḥ navatitamyoḥ navatitamīnām
Locativenavatitamyām navatitamyoḥ navatitamīṣu

Compound navatitami - navatitamī -

Adverb -navatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria