Declension table of ?navatitama

Deva

MasculineSingularDualPlural
Nominativenavatitamaḥ navatitamau navatitamāḥ
Vocativenavatitama navatitamau navatitamāḥ
Accusativenavatitamam navatitamau navatitamān
Instrumentalnavatitamena navatitamābhyām navatitamaiḥ navatitamebhiḥ
Dativenavatitamāya navatitamābhyām navatitamebhyaḥ
Ablativenavatitamāt navatitamābhyām navatitamebhyaḥ
Genitivenavatitamasya navatitamayoḥ navatitamānām
Locativenavatitame navatitamayoḥ navatitameṣu

Compound navatitama -

Adverb -navatitamam -navatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria