Declension table of ?navatirupatimāhātmya

Deva

NeuterSingularDualPlural
Nominativenavatirupatimāhātmyam navatirupatimāhātmye navatirupatimāhātmyāni
Vocativenavatirupatimāhātmya navatirupatimāhātmye navatirupatimāhātmyāni
Accusativenavatirupatimāhātmyam navatirupatimāhātmye navatirupatimāhātmyāni
Instrumentalnavatirupatimāhātmyena navatirupatimāhātmyābhyām navatirupatimāhātmyaiḥ
Dativenavatirupatimāhātmyāya navatirupatimāhātmyābhyām navatirupatimāhātmyebhyaḥ
Ablativenavatirupatimāhātmyāt navatirupatimāhātmyābhyām navatirupatimāhātmyebhyaḥ
Genitivenavatirupatimāhātmyasya navatirupatimāhātmyayoḥ navatirupatimāhātmyānām
Locativenavatirupatimāhātmye navatirupatimāhātmyayoḥ navatirupatimāhātmyeṣu

Compound navatirupatimāhātmya -

Adverb -navatirupatimāhātmyam -navatirupatimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria