Declension table of ?navatiprakrama

Deva

MasculineSingularDualPlural
Nominativenavatiprakramaḥ navatiprakramau navatiprakramāḥ
Vocativenavatiprakrama navatiprakramau navatiprakramāḥ
Accusativenavatiprakramam navatiprakramau navatiprakramān
Instrumentalnavatiprakrameṇa navatiprakramābhyām navatiprakramaiḥ navatiprakramebhiḥ
Dativenavatiprakramāya navatiprakramābhyām navatiprakramebhyaḥ
Ablativenavatiprakramāt navatiprakramābhyām navatiprakramebhyaḥ
Genitivenavatiprakramasya navatiprakramayoḥ navatiprakramāṇām
Locativenavatiprakrame navatiprakramayoḥ navatiprakrameṣu

Compound navatiprakrama -

Adverb -navatiprakramam -navatiprakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria