Declension table of ?navatikā

Deva

FeminineSingularDualPlural
Nominativenavatikā navatike navatikāḥ
Vocativenavatike navatike navatikāḥ
Accusativenavatikām navatike navatikāḥ
Instrumentalnavatikayā navatikābhyām navatikābhiḥ
Dativenavatikāyai navatikābhyām navatikābhyaḥ
Ablativenavatikāyāḥ navatikābhyām navatikābhyaḥ
Genitivenavatikāyāḥ navatikayoḥ navatikānām
Locativenavatikāyām navatikayoḥ navatikāsu

Adverb -navatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria