Declension table of ?navatī

Deva

FeminineSingularDualPlural
Nominativenavatī navatyau navatyaḥ
Vocativenavati navatyau navatyaḥ
Accusativenavatīm navatyau navatīḥ
Instrumentalnavatyā navatībhyām navatībhiḥ
Dativenavatyai navatībhyām navatībhyaḥ
Ablativenavatyāḥ navatībhyām navatībhyaḥ
Genitivenavatyāḥ navatyoḥ navatīnām
Locativenavatyām navatyoḥ navatīṣu

Compound navati - navatī -

Adverb -navati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria