Declension table of ?navatattvabālabodha

Deva

MasculineSingularDualPlural
Nominativenavatattvabālabodhaḥ navatattvabālabodhau navatattvabālabodhāḥ
Vocativenavatattvabālabodha navatattvabālabodhau navatattvabālabodhāḥ
Accusativenavatattvabālabodham navatattvabālabodhau navatattvabālabodhān
Instrumentalnavatattvabālabodhena navatattvabālabodhābhyām navatattvabālabodhaiḥ navatattvabālabodhebhiḥ
Dativenavatattvabālabodhāya navatattvabālabodhābhyām navatattvabālabodhebhyaḥ
Ablativenavatattvabālabodhāt navatattvabālabodhābhyām navatattvabālabodhebhyaḥ
Genitivenavatattvabālabodhasya navatattvabālabodhayoḥ navatattvabālabodhānām
Locativenavatattvabālabodhe navatattvabālabodhayoḥ navatattvabālabodheṣu

Compound navatattvabālabodha -

Adverb -navatattvabālabodham -navatattvabālabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria