Declension table of ?navatattva

Deva

NeuterSingularDualPlural
Nominativenavatattvam navatattve navatattvāni
Vocativenavatattva navatattve navatattvāni
Accusativenavatattvam navatattve navatattvāni
Instrumentalnavatattvena navatattvābhyām navatattvaiḥ
Dativenavatattvāya navatattvābhyām navatattvebhyaḥ
Ablativenavatattvāt navatattvābhyām navatattvebhyaḥ
Genitivenavatattvasya navatattvayoḥ navatattvānām
Locativenavatattve navatattvayoḥ navatattveṣu

Compound navatattva -

Adverb -navatattvam -navatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria