Declension table of ?navasūtikā

Deva

FeminineSingularDualPlural
Nominativenavasūtikā navasūtike navasūtikāḥ
Vocativenavasūtike navasūtike navasūtikāḥ
Accusativenavasūtikām navasūtike navasūtikāḥ
Instrumentalnavasūtikayā navasūtikābhyām navasūtikābhiḥ
Dativenavasūtikāyai navasūtikābhyām navasūtikābhyaḥ
Ablativenavasūtikāyāḥ navasūtikābhyām navasūtikābhyaḥ
Genitivenavasūtikāyāḥ navasūtikayoḥ navasūtikānām
Locativenavasūtikāyām navasūtikayoḥ navasūtikāsu

Adverb -navasūtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria