Declension table of ?navasthāna

Deva

MasculineSingularDualPlural
Nominativenavasthānaḥ navasthānau navasthānāḥ
Vocativenavasthāna navasthānau navasthānāḥ
Accusativenavasthānam navasthānau navasthānān
Instrumentalnavasthānena navasthānābhyām navasthānaiḥ navasthānebhiḥ
Dativenavasthānāya navasthānābhyām navasthānebhyaḥ
Ablativenavasthānāt navasthānābhyām navasthānebhyaḥ
Genitivenavasthānasya navasthānayoḥ navasthānānām
Locativenavasthāne navasthānayoḥ navasthāneṣu

Compound navasthāna -

Adverb -navasthānam -navasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria