Declension table of ?navasaptatitamī

Deva

FeminineSingularDualPlural
Nominativenavasaptatitamī navasaptatitamyau navasaptatitamyaḥ
Vocativenavasaptatitami navasaptatitamyau navasaptatitamyaḥ
Accusativenavasaptatitamīm navasaptatitamyau navasaptatitamīḥ
Instrumentalnavasaptatitamyā navasaptatitamībhyām navasaptatitamībhiḥ
Dativenavasaptatitamyai navasaptatitamībhyām navasaptatitamībhyaḥ
Ablativenavasaptatitamyāḥ navasaptatitamībhyām navasaptatitamībhyaḥ
Genitivenavasaptatitamyāḥ navasaptatitamyoḥ navasaptatitamīnām
Locativenavasaptatitamyām navasaptatitamyoḥ navasaptatitamīṣu

Compound navasaptatitami - navasaptatitamī -

Adverb -navasaptatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria