Declension table of ?navasaptadaśa

Deva

MasculineSingularDualPlural
Nominativenavasaptadaśaḥ navasaptadaśau navasaptadaśāḥ
Vocativenavasaptadaśa navasaptadaśau navasaptadaśāḥ
Accusativenavasaptadaśam navasaptadaśau navasaptadaśān
Instrumentalnavasaptadaśena navasaptadaśābhyām navasaptadaśaiḥ navasaptadaśebhiḥ
Dativenavasaptadaśāya navasaptadaśābhyām navasaptadaśebhyaḥ
Ablativenavasaptadaśāt navasaptadaśābhyām navasaptadaśebhyaḥ
Genitivenavasaptadaśasya navasaptadaśayoḥ navasaptadaśānām
Locativenavasaptadaśe navasaptadaśayoḥ navasaptadaśeṣu

Compound navasaptadaśa -

Adverb -navasaptadaśam -navasaptadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria