Declension table of ?navasāhasra

Deva

NeuterSingularDualPlural
Nominativenavasāhasram navasāhasre navasāhasrāṇi
Vocativenavasāhasra navasāhasre navasāhasrāṇi
Accusativenavasāhasram navasāhasre navasāhasrāṇi
Instrumentalnavasāhasreṇa navasāhasrābhyām navasāhasraiḥ
Dativenavasāhasrāya navasāhasrābhyām navasāhasrebhyaḥ
Ablativenavasāhasrāt navasāhasrābhyām navasāhasrebhyaḥ
Genitivenavasāhasrasya navasāhasrayoḥ navasāhasrāṇām
Locativenavasāhasre navasāhasrayoḥ navasāhasreṣu

Compound navasāhasra -

Adverb -navasāhasram -navasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria